Sanskrit tools

Sanskrit declension


Declension of धनुर्वेदसार dhanurvedasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्वेदसारः dhanurvedasāraḥ
धनुर्वेदसारौ dhanurvedasārau
धनुर्वेदसाराः dhanurvedasārāḥ
Vocative धनुर्वेदसार dhanurvedasāra
धनुर्वेदसारौ dhanurvedasārau
धनुर्वेदसाराः dhanurvedasārāḥ
Accusative धनुर्वेदसारम् dhanurvedasāram
धनुर्वेदसारौ dhanurvedasārau
धनुर्वेदसारान् dhanurvedasārān
Instrumental धनुर्वेदसारेण dhanurvedasāreṇa
धनुर्वेदसाराभ्याम् dhanurvedasārābhyām
धनुर्वेदसारैः dhanurvedasāraiḥ
Dative धनुर्वेदसाराय dhanurvedasārāya
धनुर्वेदसाराभ्याम् dhanurvedasārābhyām
धनुर्वेदसारेभ्यः dhanurvedasārebhyaḥ
Ablative धनुर्वेदसारात् dhanurvedasārāt
धनुर्वेदसाराभ्याम् dhanurvedasārābhyām
धनुर्वेदसारेभ्यः dhanurvedasārebhyaḥ
Genitive धनुर्वेदसारस्य dhanurvedasārasya
धनुर्वेदसारयोः dhanurvedasārayoḥ
धनुर्वेदसाराणाम् dhanurvedasārāṇām
Locative धनुर्वेदसारे dhanurvedasāre
धनुर्वेदसारयोः dhanurvedasārayoḥ
धनुर्वेदसारेषु dhanurvedasāreṣu