Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुर्वेदसार dhanurvedasāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्वेदसारः dhanurvedasāraḥ
धनुर्वेदसारौ dhanurvedasārau
धनुर्वेदसाराः dhanurvedasārāḥ
Vocativo धनुर्वेदसार dhanurvedasāra
धनुर्वेदसारौ dhanurvedasārau
धनुर्वेदसाराः dhanurvedasārāḥ
Acusativo धनुर्वेदसारम् dhanurvedasāram
धनुर्वेदसारौ dhanurvedasārau
धनुर्वेदसारान् dhanurvedasārān
Instrumental धनुर्वेदसारेण dhanurvedasāreṇa
धनुर्वेदसाराभ्याम् dhanurvedasārābhyām
धनुर्वेदसारैः dhanurvedasāraiḥ
Dativo धनुर्वेदसाराय dhanurvedasārāya
धनुर्वेदसाराभ्याम् dhanurvedasārābhyām
धनुर्वेदसारेभ्यः dhanurvedasārebhyaḥ
Ablativo धनुर्वेदसारात् dhanurvedasārāt
धनुर्वेदसाराभ्याम् dhanurvedasārābhyām
धनुर्वेदसारेभ्यः dhanurvedasārebhyaḥ
Genitivo धनुर्वेदसारस्य dhanurvedasārasya
धनुर्वेदसारयोः dhanurvedasārayoḥ
धनुर्वेदसाराणाम् dhanurvedasārāṇām
Locativo धनुर्वेदसारे dhanurvedasāre
धनुर्वेदसारयोः dhanurvedasārayoḥ
धनुर्वेदसारेषु dhanurvedasāreṣu