| Singular | Dual | Plural |
Nominativo |
धनुर्वेदसारः
dhanurvedasāraḥ
|
धनुर्वेदसारौ
dhanurvedasārau
|
धनुर्वेदसाराः
dhanurvedasārāḥ
|
Vocativo |
धनुर्वेदसार
dhanurvedasāra
|
धनुर्वेदसारौ
dhanurvedasārau
|
धनुर्वेदसाराः
dhanurvedasārāḥ
|
Acusativo |
धनुर्वेदसारम्
dhanurvedasāram
|
धनुर्वेदसारौ
dhanurvedasārau
|
धनुर्वेदसारान्
dhanurvedasārān
|
Instrumental |
धनुर्वेदसारेण
dhanurvedasāreṇa
|
धनुर्वेदसाराभ्याम्
dhanurvedasārābhyām
|
धनुर्वेदसारैः
dhanurvedasāraiḥ
|
Dativo |
धनुर्वेदसाराय
dhanurvedasārāya
|
धनुर्वेदसाराभ्याम्
dhanurvedasārābhyām
|
धनुर्वेदसारेभ्यः
dhanurvedasārebhyaḥ
|
Ablativo |
धनुर्वेदसारात्
dhanurvedasārāt
|
धनुर्वेदसाराभ्याम्
dhanurvedasārābhyām
|
धनुर्वेदसारेभ्यः
dhanurvedasārebhyaḥ
|
Genitivo |
धनुर्वेदसारस्य
dhanurvedasārasya
|
धनुर्वेदसारयोः
dhanurvedasārayoḥ
|
धनुर्वेदसाराणाम्
dhanurvedasārāṇām
|
Locativo |
धनुर्वेदसारे
dhanurvedasāre
|
धनुर्वेदसारयोः
dhanurvedasārayoḥ
|
धनुर्वेदसारेषु
dhanurvedasāreṣu
|