| Singular | Dual | Plural |
Nominative |
धनुर्वेदिनी
dhanurvedinī
|
धनुर्वेदिन्यौ
dhanurvedinyau
|
धनुर्वेदिन्यः
dhanurvedinyaḥ
|
Vocative |
धनुर्वेदिनि
dhanurvedini
|
धनुर्वेदिन्यौ
dhanurvedinyau
|
धनुर्वेदिन्यः
dhanurvedinyaḥ
|
Accusative |
धनुर्वेदिनीम्
dhanurvedinīm
|
धनुर्वेदिन्यौ
dhanurvedinyau
|
धनुर्वेदिनीः
dhanurvedinīḥ
|
Instrumental |
धनुर्वेदिन्या
dhanurvedinyā
|
धनुर्वेदिनीभ्याम्
dhanurvedinībhyām
|
धनुर्वेदिनीभिः
dhanurvedinībhiḥ
|
Dative |
धनुर्वेदिन्यै
dhanurvedinyai
|
धनुर्वेदिनीभ्याम्
dhanurvedinībhyām
|
धनुर्वेदिनीभ्यः
dhanurvedinībhyaḥ
|
Ablative |
धनुर्वेदिन्याः
dhanurvedinyāḥ
|
धनुर्वेदिनीभ्याम्
dhanurvedinībhyām
|
धनुर्वेदिनीभ्यः
dhanurvedinībhyaḥ
|
Genitive |
धनुर्वेदिन्याः
dhanurvedinyāḥ
|
धनुर्वेदिन्योः
dhanurvedinyoḥ
|
धनुर्वेदिनीनाम्
dhanurvedinīnām
|
Locative |
धनुर्वेदिन्याम्
dhanurvedinyām
|
धनुर्वेदिन्योः
dhanurvedinyoḥ
|
धनुर्वेदिनीषु
dhanurvedinīṣu
|