| Singular | Dual | Plural |
Nominativo |
धनुर्वेदिनी
dhanurvedinī
|
धनुर्वेदिन्यौ
dhanurvedinyau
|
धनुर्वेदिन्यः
dhanurvedinyaḥ
|
Vocativo |
धनुर्वेदिनि
dhanurvedini
|
धनुर्वेदिन्यौ
dhanurvedinyau
|
धनुर्वेदिन्यः
dhanurvedinyaḥ
|
Acusativo |
धनुर्वेदिनीम्
dhanurvedinīm
|
धनुर्वेदिन्यौ
dhanurvedinyau
|
धनुर्वेदिनीः
dhanurvedinīḥ
|
Instrumental |
धनुर्वेदिन्या
dhanurvedinyā
|
धनुर्वेदिनीभ्याम्
dhanurvedinībhyām
|
धनुर्वेदिनीभिः
dhanurvedinībhiḥ
|
Dativo |
धनुर्वेदिन्यै
dhanurvedinyai
|
धनुर्वेदिनीभ्याम्
dhanurvedinībhyām
|
धनुर्वेदिनीभ्यः
dhanurvedinībhyaḥ
|
Ablativo |
धनुर्वेदिन्याः
dhanurvedinyāḥ
|
धनुर्वेदिनीभ्याम्
dhanurvedinībhyām
|
धनुर्वेदिनीभ्यः
dhanurvedinībhyaḥ
|
Genitivo |
धनुर्वेदिन्याः
dhanurvedinyāḥ
|
धनुर्वेदिन्योः
dhanurvedinyoḥ
|
धनुर्वेदिनीनाम्
dhanurvedinīnām
|
Locativo |
धनुर्वेदिन्याम्
dhanurvedinyām
|
धनुर्वेदिन्योः
dhanurvedinyoḥ
|
धनुर्वेदिनीषु
dhanurvedinīṣu
|