| Singular | Dual | Plural |
Nominative |
धन्वयवासः
dhanvayavāsaḥ
|
धन्वयवासौ
dhanvayavāsau
|
धन्वयवासाः
dhanvayavāsāḥ
|
Vocative |
धन्वयवास
dhanvayavāsa
|
धन्वयवासौ
dhanvayavāsau
|
धन्वयवासाः
dhanvayavāsāḥ
|
Accusative |
धन्वयवासम्
dhanvayavāsam
|
धन्वयवासौ
dhanvayavāsau
|
धन्वयवासान्
dhanvayavāsān
|
Instrumental |
धन्वयवासेन
dhanvayavāsena
|
धन्वयवासाभ्याम्
dhanvayavāsābhyām
|
धन्वयवासैः
dhanvayavāsaiḥ
|
Dative |
धन्वयवासाय
dhanvayavāsāya
|
धन्वयवासाभ्याम्
dhanvayavāsābhyām
|
धन्वयवासेभ्यः
dhanvayavāsebhyaḥ
|
Ablative |
धन्वयवासात्
dhanvayavāsāt
|
धन्वयवासाभ्याम्
dhanvayavāsābhyām
|
धन्वयवासेभ्यः
dhanvayavāsebhyaḥ
|
Genitive |
धन्वयवासस्य
dhanvayavāsasya
|
धन्वयवासयोः
dhanvayavāsayoḥ
|
धन्वयवासानाम्
dhanvayavāsānām
|
Locative |
धन्वयवासे
dhanvayavāse
|
धन्वयवासयोः
dhanvayavāsayoḥ
|
धन्वयवासेषु
dhanvayavāseṣu
|