Sanskrit tools

Sanskrit declension


Declension of धन्वयवास dhanvayavāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वयवासः dhanvayavāsaḥ
धन्वयवासौ dhanvayavāsau
धन्वयवासाः dhanvayavāsāḥ
Vocative धन्वयवास dhanvayavāsa
धन्वयवासौ dhanvayavāsau
धन्वयवासाः dhanvayavāsāḥ
Accusative धन्वयवासम् dhanvayavāsam
धन्वयवासौ dhanvayavāsau
धन्वयवासान् dhanvayavāsān
Instrumental धन्वयवासेन dhanvayavāsena
धन्वयवासाभ्याम् dhanvayavāsābhyām
धन्वयवासैः dhanvayavāsaiḥ
Dative धन्वयवासाय dhanvayavāsāya
धन्वयवासाभ्याम् dhanvayavāsābhyām
धन्वयवासेभ्यः dhanvayavāsebhyaḥ
Ablative धन्वयवासात् dhanvayavāsāt
धन्वयवासाभ्याम् dhanvayavāsābhyām
धन्वयवासेभ्यः dhanvayavāsebhyaḥ
Genitive धन्वयवासस्य dhanvayavāsasya
धन्वयवासयोः dhanvayavāsayoḥ
धन्वयवासानाम् dhanvayavāsānām
Locative धन्वयवासे dhanvayavāse
धन्वयवासयोः dhanvayavāsayoḥ
धन्वयवासेषु dhanvayavāseṣu