| Singular | Dual | Plural |
Nominativo |
धन्वयवासः
dhanvayavāsaḥ
|
धन्वयवासौ
dhanvayavāsau
|
धन्वयवासाः
dhanvayavāsāḥ
|
Vocativo |
धन्वयवास
dhanvayavāsa
|
धन्वयवासौ
dhanvayavāsau
|
धन्वयवासाः
dhanvayavāsāḥ
|
Acusativo |
धन्वयवासम्
dhanvayavāsam
|
धन्वयवासौ
dhanvayavāsau
|
धन्वयवासान्
dhanvayavāsān
|
Instrumental |
धन्वयवासेन
dhanvayavāsena
|
धन्वयवासाभ्याम्
dhanvayavāsābhyām
|
धन्वयवासैः
dhanvayavāsaiḥ
|
Dativo |
धन्वयवासाय
dhanvayavāsāya
|
धन्वयवासाभ्याम्
dhanvayavāsābhyām
|
धन्वयवासेभ्यः
dhanvayavāsebhyaḥ
|
Ablativo |
धन्वयवासात्
dhanvayavāsāt
|
धन्वयवासाभ्याम्
dhanvayavāsābhyām
|
धन्वयवासेभ्यः
dhanvayavāsebhyaḥ
|
Genitivo |
धन्वयवासस्य
dhanvayavāsasya
|
धन्वयवासयोः
dhanvayavāsayoḥ
|
धन्वयवासानाम्
dhanvayavāsānām
|
Locativo |
धन्वयवासे
dhanvayavāse
|
धन्वयवासयोः
dhanvayavāsayoḥ
|
धन्वयवासेषु
dhanvayavāseṣu
|