Herramientas de sánscrito

Declinación del sánscrito


Declinación de धन्वयवास dhanvayavāsa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धन्वयवासः dhanvayavāsaḥ
धन्वयवासौ dhanvayavāsau
धन्वयवासाः dhanvayavāsāḥ
Vocativo धन्वयवास dhanvayavāsa
धन्वयवासौ dhanvayavāsau
धन्वयवासाः dhanvayavāsāḥ
Acusativo धन्वयवासम् dhanvayavāsam
धन्वयवासौ dhanvayavāsau
धन्वयवासान् dhanvayavāsān
Instrumental धन्वयवासेन dhanvayavāsena
धन्वयवासाभ्याम् dhanvayavāsābhyām
धन्वयवासैः dhanvayavāsaiḥ
Dativo धन्वयवासाय dhanvayavāsāya
धन्वयवासाभ्याम् dhanvayavāsābhyām
धन्वयवासेभ्यः dhanvayavāsebhyaḥ
Ablativo धन्वयवासात् dhanvayavāsāt
धन्वयवासाभ्याम् dhanvayavāsābhyām
धन्वयवासेभ्यः dhanvayavāsebhyaḥ
Genitivo धन्वयवासस्य dhanvayavāsasya
धन्वयवासयोः dhanvayavāsayoḥ
धन्वयवासानाम् dhanvayavāsānām
Locativo धन्वयवासे dhanvayavāse
धन्वयवासयोः dhanvayavāsayoḥ
धन्वयवासेषु dhanvayavāseṣu