Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरिग्रस्ता dhanvantarigrastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरिग्रस्ता dhanvantarigrastā
धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ताः dhanvantarigrastāḥ
Vocative धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ताः dhanvantarigrastāḥ
Accusative धन्वन्तरिग्रस्ताम् dhanvantarigrastām
धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ताः dhanvantarigrastāḥ
Instrumental धन्वन्तरिग्रस्तया dhanvantarigrastayā
धन्वन्तरिग्रस्ताभ्याम् dhanvantarigrastābhyām
धन्वन्तरिग्रस्ताभिः dhanvantarigrastābhiḥ
Dative धन्वन्तरिग्रस्तायै dhanvantarigrastāyai
धन्वन्तरिग्रस्ताभ्याम् dhanvantarigrastābhyām
धन्वन्तरिग्रस्ताभ्यः dhanvantarigrastābhyaḥ
Ablative धन्वन्तरिग्रस्तायाः dhanvantarigrastāyāḥ
धन्वन्तरिग्रस्ताभ्याम् dhanvantarigrastābhyām
धन्वन्तरिग्रस्ताभ्यः dhanvantarigrastābhyaḥ
Genitive धन्वन्तरिग्रस्तायाः dhanvantarigrastāyāḥ
धन्वन्तरिग्रस्तयोः dhanvantarigrastayoḥ
धन्वन्तरिग्रस्तानाम् dhanvantarigrastānām
Locative धन्वन्तरिग्रस्तायाम् dhanvantarigrastāyām
धन्वन्तरिग्रस्तयोः dhanvantarigrastayoḥ
धन्वन्तरिग्रस्तासु dhanvantarigrastāsu