| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिग्रस्ता
dhanvantarigrastā
|
धन्वन्तरिग्रस्ते
dhanvantarigraste
|
धन्वन्तरिग्रस्ताः
dhanvantarigrastāḥ
|
Vocativo |
धन्वन्तरिग्रस्ते
dhanvantarigraste
|
धन्वन्तरिग्रस्ते
dhanvantarigraste
|
धन्वन्तरिग्रस्ताः
dhanvantarigrastāḥ
|
Acusativo |
धन्वन्तरिग्रस्ताम्
dhanvantarigrastām
|
धन्वन्तरिग्रस्ते
dhanvantarigraste
|
धन्वन्तरिग्रस्ताः
dhanvantarigrastāḥ
|
Instrumental |
धन्वन्तरिग्रस्तया
dhanvantarigrastayā
|
धन्वन्तरिग्रस्ताभ्याम्
dhanvantarigrastābhyām
|
धन्वन्तरिग्रस्ताभिः
dhanvantarigrastābhiḥ
|
Dativo |
धन्वन्तरिग्रस्तायै
dhanvantarigrastāyai
|
धन्वन्तरिग्रस्ताभ्याम्
dhanvantarigrastābhyām
|
धन्वन्तरिग्रस्ताभ्यः
dhanvantarigrastābhyaḥ
|
Ablativo |
धन्वन्तरिग्रस्तायाः
dhanvantarigrastāyāḥ
|
धन्वन्तरिग्रस्ताभ्याम्
dhanvantarigrastābhyām
|
धन्वन्तरिग्रस्ताभ्यः
dhanvantarigrastābhyaḥ
|
Genitivo |
धन्वन्तरिग्रस्तायाः
dhanvantarigrastāyāḥ
|
धन्वन्तरिग्रस्तयोः
dhanvantarigrastayoḥ
|
धन्वन्तरिग्रस्तानाम्
dhanvantarigrastānām
|
Locativo |
धन्वन्तरिग्रस्तायाम्
dhanvantarigrastāyām
|
धन्वन्तरिग्रस्तयोः
dhanvantarigrastayoḥ
|
धन्वन्तरिग्रस्तासु
dhanvantarigrastāsu
|