Herramientas de sánscrito

Declinación del sánscrito


Declinación de धन्वन्तरिग्रस्ता dhanvantarigrastā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धन्वन्तरिग्रस्ता dhanvantarigrastā
धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ताः dhanvantarigrastāḥ
Vocativo धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ताः dhanvantarigrastāḥ
Acusativo धन्वन्तरिग्रस्ताम् dhanvantarigrastām
धन्वन्तरिग्रस्ते dhanvantarigraste
धन्वन्तरिग्रस्ताः dhanvantarigrastāḥ
Instrumental धन्वन्तरिग्रस्तया dhanvantarigrastayā
धन्वन्तरिग्रस्ताभ्याम् dhanvantarigrastābhyām
धन्वन्तरिग्रस्ताभिः dhanvantarigrastābhiḥ
Dativo धन्वन्तरिग्रस्तायै dhanvantarigrastāyai
धन्वन्तरिग्रस्ताभ्याम् dhanvantarigrastābhyām
धन्वन्तरिग्रस्ताभ्यः dhanvantarigrastābhyaḥ
Ablativo धन्वन्तरिग्रस्तायाः dhanvantarigrastāyāḥ
धन्वन्तरिग्रस्ताभ्याम् dhanvantarigrastābhyām
धन्वन्तरिग्रस्ताभ्यः dhanvantarigrastābhyaḥ
Genitivo धन्वन्तरिग्रस्तायाः dhanvantarigrastāyāḥ
धन्वन्तरिग्रस्तयोः dhanvantarigrastayoḥ
धन्वन्तरिग्रस्तानाम् dhanvantarigrastānām
Locativo धन्वन्तरिग्रस्तायाम् dhanvantarigrastāyām
धन्वन्तरिग्रस्तयोः dhanvantarigrastayoḥ
धन्वन्तरिग्रस्तासु dhanvantarigrastāsu