Sanskrit tools

Sanskrit declension


Declension of धमनी dhamanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धमनी dhamanī
धमन्यौ dhamanyau
धमन्यः dhamanyaḥ
Vocative धमनि dhamani
धमन्यौ dhamanyau
धमन्यः dhamanyaḥ
Accusative धमनीम् dhamanīm
धमन्यौ dhamanyau
धमनीः dhamanīḥ
Instrumental धमन्या dhamanyā
धमनीभ्याम् dhamanībhyām
धमनीभिः dhamanībhiḥ
Dative धमन्यै dhamanyai
धमनीभ्याम् dhamanībhyām
धमनीभ्यः dhamanībhyaḥ
Ablative धमन्याः dhamanyāḥ
धमनीभ्याम् dhamanībhyām
धमनीभ्यः dhamanībhyaḥ
Genitive धमन्याः dhamanyāḥ
धमन्योः dhamanyoḥ
धमनीनाम् dhamanīnām
Locative धमन्याम् dhamanyām
धमन्योः dhamanyoḥ
धमनीषु dhamanīṣu