Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धमनी dhamanī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo धमनी dhamanī
धमन्यौ dhamanyau
धमन्यः dhamanyaḥ
Vocativo धमनि dhamani
धमन्यौ dhamanyau
धमन्यः dhamanyaḥ
Acusativo धमनीम् dhamanīm
धमन्यौ dhamanyau
धमनीः dhamanīḥ
Instrumental धमन्या dhamanyā
धमनीभ्याम् dhamanībhyām
धमनीभिः dhamanībhiḥ
Dativo धमन्यै dhamanyai
धमनीभ्याम् dhamanībhyām
धमनीभ्यः dhamanībhyaḥ
Ablativo धमन्याः dhamanyāḥ
धमनीभ्याम् dhamanībhyām
धमनीभ्यः dhamanībhyaḥ
Genitivo धमन्याः dhamanyāḥ
धमन्योः dhamanyoḥ
धमनीनाम् dhamanīnām
Locativo धमन्याम् dhamanyām
धमन्योः dhamanyoḥ
धमनीषु dhamanīṣu