| Singular | Dual | Plural |
| Nominative |
धरणीधृत्
dharaṇīdhṛt
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Vocative |
धरणीधृत्
dharaṇīdhṛt
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Accusative |
धरणीधृतम्
dharaṇīdhṛtam
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Instrumental |
धरणीधृता
dharaṇīdhṛtā
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भिः
dharaṇīdhṛdbhiḥ
|
| Dative |
धरणीधृते
dharaṇīdhṛte
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भ्यः
dharaṇīdhṛdbhyaḥ
|
| Ablative |
धरणीधृतः
dharaṇīdhṛtaḥ
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भ्यः
dharaṇīdhṛdbhyaḥ
|
| Genitive |
धरणीधृतः
dharaṇīdhṛtaḥ
|
धरणीधृतोः
dharaṇīdhṛtoḥ
|
धरणीधृताम्
dharaṇīdhṛtām
|
| Locative |
धरणीधृति
dharaṇīdhṛti
|
धरणीधृतोः
dharaṇīdhṛtoḥ
|
धरणीधृत्सु
dharaṇīdhṛtsu
|