Sanskrit tools

Sanskrit declension


Declension of धरणीधृत् dharaṇīdhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative धरणीधृत् dharaṇīdhṛt
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Vocative धरणीधृत् dharaṇīdhṛt
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Accusative धरणीधृतम् dharaṇīdhṛtam
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Instrumental धरणीधृता dharaṇīdhṛtā
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भिः dharaṇīdhṛdbhiḥ
Dative धरणीधृते dharaṇīdhṛte
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भ्यः dharaṇīdhṛdbhyaḥ
Ablative धरणीधृतः dharaṇīdhṛtaḥ
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भ्यः dharaṇīdhṛdbhyaḥ
Genitive धरणीधृतः dharaṇīdhṛtaḥ
धरणीधृतोः dharaṇīdhṛtoḥ
धरणीधृताम् dharaṇīdhṛtām
Locative धरणीधृति dharaṇīdhṛti
धरणीधृतोः dharaṇīdhṛtoḥ
धरणीधृत्सु dharaṇīdhṛtsu