| Singular | Dual | Plural |
| Nominativo |
धरणीधृत्
dharaṇīdhṛt
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Vocativo |
धरणीधृत्
dharaṇīdhṛt
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Acusativo |
धरणीधृतम्
dharaṇīdhṛtam
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Instrumental |
धरणीधृता
dharaṇīdhṛtā
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भिः
dharaṇīdhṛdbhiḥ
|
| Dativo |
धरणीधृते
dharaṇīdhṛte
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भ्यः
dharaṇīdhṛdbhyaḥ
|
| Ablativo |
धरणीधृतः
dharaṇīdhṛtaḥ
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भ्यः
dharaṇīdhṛdbhyaḥ
|
| Genitivo |
धरणीधृतः
dharaṇīdhṛtaḥ
|
धरणीधृतोः
dharaṇīdhṛtoḥ
|
धरणीधृताम्
dharaṇīdhṛtām
|
| Locativo |
धरणीधृति
dharaṇīdhṛti
|
धरणीधृतोः
dharaṇīdhṛtoḥ
|
धरणीधृत्सु
dharaṇīdhṛtsu
|