Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धरणीधृत् dharaṇīdhṛt, m.

Referência(s) (em inglês): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominativo धरणीधृत् dharaṇīdhṛt
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Vocativo धरणीधृत् dharaṇīdhṛt
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Acusativo धरणीधृतम् dharaṇīdhṛtam
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Instrumental धरणीधृता dharaṇīdhṛtā
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भिः dharaṇīdhṛdbhiḥ
Dativo धरणीधृते dharaṇīdhṛte
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भ्यः dharaṇīdhṛdbhyaḥ
Ablativo धरणीधृतः dharaṇīdhṛtaḥ
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भ्यः dharaṇīdhṛdbhyaḥ
Genitivo धरणीधृतः dharaṇīdhṛtaḥ
धरणीधृतोः dharaṇīdhṛtoḥ
धरणीधृताम् dharaṇīdhṛtām
Locativo धरणीधृति dharaṇīdhṛti
धरणीधृतोः dharaṇīdhṛtoḥ
धरणीधृत्सु dharaṇīdhṛtsu