Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: धरणीधृत् dharaṇīdhṛt, m.

Hivatkozás(ok) (angolul): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset धरणीधृत् dharaṇīdhṛt
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Megszólító eset धरणीधृत् dharaṇīdhṛt
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Tárgyeset धरणीधृतम् dharaṇīdhṛtam
धरणीधृतौ dharaṇīdhṛtau
धरणीधृतः dharaṇīdhṛtaḥ
Eszközhatározó eset धरणीधृता dharaṇīdhṛtā
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भिः dharaṇīdhṛdbhiḥ
Részeshatározó eset धरणीधृते dharaṇīdhṛte
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भ्यः dharaṇīdhṛdbhyaḥ
Ablatív eset धरणीधृतः dharaṇīdhṛtaḥ
धरणीधृद्भ्याम् dharaṇīdhṛdbhyām
धरणीधृद्भ्यः dharaṇīdhṛdbhyaḥ
Birtokos eset धरणीधृतः dharaṇīdhṛtaḥ
धरणीधृतोः dharaṇīdhṛtoḥ
धरणीधृताम् dharaṇīdhṛtām
Helyhatározói eset धरणीधृति dharaṇīdhṛti
धरणीधृतोः dharaṇīdhṛtoḥ
धरणीधृत्सु dharaṇīdhṛtsu