| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
धरणीधृत्
dharaṇīdhṛt
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Megszólító eset |
धरणीधृत्
dharaṇīdhṛt
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Tárgyeset |
धरणीधृतम्
dharaṇīdhṛtam
|
धरणीधृतौ
dharaṇīdhṛtau
|
धरणीधृतः
dharaṇīdhṛtaḥ
|
| Eszközhatározó eset |
धरणीधृता
dharaṇīdhṛtā
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भिः
dharaṇīdhṛdbhiḥ
|
| Részeshatározó eset |
धरणीधृते
dharaṇīdhṛte
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भ्यः
dharaṇīdhṛdbhyaḥ
|
| Ablatív eset |
धरणीधृतः
dharaṇīdhṛtaḥ
|
धरणीधृद्भ्याम्
dharaṇīdhṛdbhyām
|
धरणीधृद्भ्यः
dharaṇīdhṛdbhyaḥ
|
| Birtokos eset |
धरणीधृतः
dharaṇīdhṛtaḥ
|
धरणीधृतोः
dharaṇīdhṛtoḥ
|
धरणीधृताम्
dharaṇīdhṛtām
|
| Helyhatározói eset |
धरणीधृति
dharaṇīdhṛti
|
धरणीधृतोः
dharaṇīdhṛtoḥ
|
धरणीधृत्सु
dharaṇīdhṛtsu
|