| Singular | Dual | Plural |
Nominative |
धरीयसी
dharīyasī
|
धरीयस्यौ
dharīyasyau
|
धरीयस्यः
dharīyasyaḥ
|
Vocative |
धरीयसि
dharīyasi
|
धरीयस्यौ
dharīyasyau
|
धरीयस्यः
dharīyasyaḥ
|
Accusative |
धरीयसीम्
dharīyasīm
|
धरीयस्यौ
dharīyasyau
|
धरीयसीः
dharīyasīḥ
|
Instrumental |
धरीयस्या
dharīyasyā
|
धरीयसीभ्याम्
dharīyasībhyām
|
धरीयसीभिः
dharīyasībhiḥ
|
Dative |
धरीयस्यै
dharīyasyai
|
धरीयसीभ्याम्
dharīyasībhyām
|
धरीयसीभ्यः
dharīyasībhyaḥ
|
Ablative |
धरीयस्याः
dharīyasyāḥ
|
धरीयसीभ्याम्
dharīyasībhyām
|
धरीयसीभ्यः
dharīyasībhyaḥ
|
Genitive |
धरीयस्याः
dharīyasyāḥ
|
धरीयस्योः
dharīyasyoḥ
|
धरीयसीनाम्
dharīyasīnām
|
Locative |
धरीयस्याम्
dharīyasyām
|
धरीयस्योः
dharīyasyoḥ
|
धरीयसीषु
dharīyasīṣu
|