| Singular | Dual | Plural |
Nominativo |
धरीयसी
dharīyasī
|
धरीयस्यौ
dharīyasyau
|
धरीयस्यः
dharīyasyaḥ
|
Vocativo |
धरीयसि
dharīyasi
|
धरीयस्यौ
dharīyasyau
|
धरीयस्यः
dharīyasyaḥ
|
Acusativo |
धरीयसीम्
dharīyasīm
|
धरीयस्यौ
dharīyasyau
|
धरीयसीः
dharīyasīḥ
|
Instrumental |
धरीयस्या
dharīyasyā
|
धरीयसीभ्याम्
dharīyasībhyām
|
धरीयसीभिः
dharīyasībhiḥ
|
Dativo |
धरीयस्यै
dharīyasyai
|
धरीयसीभ्याम्
dharīyasībhyām
|
धरीयसीभ्यः
dharīyasībhyaḥ
|
Ablativo |
धरीयस्याः
dharīyasyāḥ
|
धरीयसीभ्याम्
dharīyasībhyām
|
धरीयसीभ्यः
dharīyasībhyaḥ
|
Genitivo |
धरीयस्याः
dharīyasyāḥ
|
धरीयस्योः
dharīyasyoḥ
|
धरीयसीनाम्
dharīyasīnām
|
Locativo |
धरीयस्याम्
dharīyasyām
|
धरीयस्योः
dharīyasyoḥ
|
धरीयसीषु
dharīyasīṣu
|