Sanskrit tools

Sanskrit declension


Declension of धर्मघटव्रतकथा dharmaghaṭavratakathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मघटव्रतकथा dharmaghaṭavratakathā
धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथाः dharmaghaṭavratakathāḥ
Vocative धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथाः dharmaghaṭavratakathāḥ
Accusative धर्मघटव्रतकथाम् dharmaghaṭavratakathām
धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथाः dharmaghaṭavratakathāḥ
Instrumental धर्मघटव्रतकथया dharmaghaṭavratakathayā
धर्मघटव्रतकथाभ्याम् dharmaghaṭavratakathābhyām
धर्मघटव्रतकथाभिः dharmaghaṭavratakathābhiḥ
Dative धर्मघटव्रतकथायै dharmaghaṭavratakathāyai
धर्मघटव्रतकथाभ्याम् dharmaghaṭavratakathābhyām
धर्मघटव्रतकथाभ्यः dharmaghaṭavratakathābhyaḥ
Ablative धर्मघटव्रतकथायाः dharmaghaṭavratakathāyāḥ
धर्मघटव्रतकथाभ्याम् dharmaghaṭavratakathābhyām
धर्मघटव्रतकथाभ्यः dharmaghaṭavratakathābhyaḥ
Genitive धर्मघटव्रतकथायाः dharmaghaṭavratakathāyāḥ
धर्मघटव्रतकथयोः dharmaghaṭavratakathayoḥ
धर्मघटव्रतकथानाम् dharmaghaṭavratakathānām
Locative धर्मघटव्रतकथायाम् dharmaghaṭavratakathāyām
धर्मघटव्रतकथयोः dharmaghaṭavratakathayoḥ
धर्मघटव्रतकथासु dharmaghaṭavratakathāsu