| Singular | Dual | Plural |
Nominativo |
धर्मघटव्रतकथा
dharmaghaṭavratakathā
|
धर्मघटव्रतकथे
dharmaghaṭavratakathe
|
धर्मघटव्रतकथाः
dharmaghaṭavratakathāḥ
|
Vocativo |
धर्मघटव्रतकथे
dharmaghaṭavratakathe
|
धर्मघटव्रतकथे
dharmaghaṭavratakathe
|
धर्मघटव्रतकथाः
dharmaghaṭavratakathāḥ
|
Acusativo |
धर्मघटव्रतकथाम्
dharmaghaṭavratakathām
|
धर्मघटव्रतकथे
dharmaghaṭavratakathe
|
धर्मघटव्रतकथाः
dharmaghaṭavratakathāḥ
|
Instrumental |
धर्मघटव्रतकथया
dharmaghaṭavratakathayā
|
धर्मघटव्रतकथाभ्याम्
dharmaghaṭavratakathābhyām
|
धर्मघटव्रतकथाभिः
dharmaghaṭavratakathābhiḥ
|
Dativo |
धर्मघटव्रतकथायै
dharmaghaṭavratakathāyai
|
धर्मघटव्रतकथाभ्याम्
dharmaghaṭavratakathābhyām
|
धर्मघटव्रतकथाभ्यः
dharmaghaṭavratakathābhyaḥ
|
Ablativo |
धर्मघटव्रतकथायाः
dharmaghaṭavratakathāyāḥ
|
धर्मघटव्रतकथाभ्याम्
dharmaghaṭavratakathābhyām
|
धर्मघटव्रतकथाभ्यः
dharmaghaṭavratakathābhyaḥ
|
Genitivo |
धर्मघटव्रतकथायाः
dharmaghaṭavratakathāyāḥ
|
धर्मघटव्रतकथयोः
dharmaghaṭavratakathayoḥ
|
धर्मघटव्रतकथानाम्
dharmaghaṭavratakathānām
|
Locativo |
धर्मघटव्रतकथायाम्
dharmaghaṭavratakathāyām
|
धर्मघटव्रतकथयोः
dharmaghaṭavratakathayoḥ
|
धर्मघटव्रतकथासु
dharmaghaṭavratakathāsu
|