Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मघटव्रतकथा dharmaghaṭavratakathā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मघटव्रतकथा dharmaghaṭavratakathā
धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथाः dharmaghaṭavratakathāḥ
Vocativo धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथाः dharmaghaṭavratakathāḥ
Acusativo धर्मघटव्रतकथाम् dharmaghaṭavratakathām
धर्मघटव्रतकथे dharmaghaṭavratakathe
धर्मघटव्रतकथाः dharmaghaṭavratakathāḥ
Instrumental धर्मघटव्रतकथया dharmaghaṭavratakathayā
धर्मघटव्रतकथाभ्याम् dharmaghaṭavratakathābhyām
धर्मघटव्रतकथाभिः dharmaghaṭavratakathābhiḥ
Dativo धर्मघटव्रतकथायै dharmaghaṭavratakathāyai
धर्मघटव्रतकथाभ्याम् dharmaghaṭavratakathābhyām
धर्मघटव्रतकथाभ्यः dharmaghaṭavratakathābhyaḥ
Ablativo धर्मघटव्रतकथायाः dharmaghaṭavratakathāyāḥ
धर्मघटव्रतकथाभ्याम् dharmaghaṭavratakathābhyām
धर्मघटव्रतकथाभ्यः dharmaghaṭavratakathābhyaḥ
Genitivo धर्मघटव्रतकथायाः dharmaghaṭavratakathāyāḥ
धर्मघटव्रतकथयोः dharmaghaṭavratakathayoḥ
धर्मघटव्रतकथानाम् dharmaghaṭavratakathānām
Locativo धर्मघटव्रतकथायाम् dharmaghaṭavratakathāyām
धर्मघटव्रतकथयोः dharmaghaṭavratakathayoḥ
धर्मघटव्रतकथासु dharmaghaṭavratakathāsu