Sanskrit tools

Sanskrit declension


Declension of धर्मभागिणी dharmabhāgiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मभागिणी dharmabhāgiṇī
धर्मभागिण्यौ dharmabhāgiṇyau
धर्मभागिण्यः dharmabhāgiṇyaḥ
Vocative धर्मभागिणि dharmabhāgiṇi
धर्मभागिण्यौ dharmabhāgiṇyau
धर्मभागिण्यः dharmabhāgiṇyaḥ
Accusative धर्मभागिणीम् dharmabhāgiṇīm
धर्मभागिण्यौ dharmabhāgiṇyau
धर्मभागिणीः dharmabhāgiṇīḥ
Instrumental धर्मभागिण्या dharmabhāgiṇyā
धर्मभागिणीभ्याम् dharmabhāgiṇībhyām
धर्मभागिणीभिः dharmabhāgiṇībhiḥ
Dative धर्मभागिण्यै dharmabhāgiṇyai
धर्मभागिणीभ्याम् dharmabhāgiṇībhyām
धर्मभागिणीभ्यः dharmabhāgiṇībhyaḥ
Ablative धर्मभागिण्याः dharmabhāgiṇyāḥ
धर्मभागिणीभ्याम् dharmabhāgiṇībhyām
धर्मभागिणीभ्यः dharmabhāgiṇībhyaḥ
Genitive धर्मभागिण्याः dharmabhāgiṇyāḥ
धर्मभागिण्योः dharmabhāgiṇyoḥ
धर्मभागिणीनाम् dharmabhāgiṇīnām
Locative धर्मभागिण्याम् dharmabhāgiṇyām
धर्मभागिण्योः dharmabhāgiṇyoḥ
धर्मभागिणीषु dharmabhāgiṇīṣu