| Singular | Dual | Plural |
Nominative |
धर्मभागिणी
dharmabhāgiṇī
|
धर्मभागिण्यौ
dharmabhāgiṇyau
|
धर्मभागिण्यः
dharmabhāgiṇyaḥ
|
Vocative |
धर्मभागिणि
dharmabhāgiṇi
|
धर्मभागिण्यौ
dharmabhāgiṇyau
|
धर्मभागिण्यः
dharmabhāgiṇyaḥ
|
Accusative |
धर्मभागिणीम्
dharmabhāgiṇīm
|
धर्मभागिण्यौ
dharmabhāgiṇyau
|
धर्मभागिणीः
dharmabhāgiṇīḥ
|
Instrumental |
धर्मभागिण्या
dharmabhāgiṇyā
|
धर्मभागिणीभ्याम्
dharmabhāgiṇībhyām
|
धर्मभागिणीभिः
dharmabhāgiṇībhiḥ
|
Dative |
धर्मभागिण्यै
dharmabhāgiṇyai
|
धर्मभागिणीभ्याम्
dharmabhāgiṇībhyām
|
धर्मभागिणीभ्यः
dharmabhāgiṇībhyaḥ
|
Ablative |
धर्मभागिण्याः
dharmabhāgiṇyāḥ
|
धर्मभागिणीभ्याम्
dharmabhāgiṇībhyām
|
धर्मभागिणीभ्यः
dharmabhāgiṇībhyaḥ
|
Genitive |
धर्मभागिण्याः
dharmabhāgiṇyāḥ
|
धर्मभागिण्योः
dharmabhāgiṇyoḥ
|
धर्मभागिणीनाम्
dharmabhāgiṇīnām
|
Locative |
धर्मभागिण्याम्
dharmabhāgiṇyām
|
धर्मभागिण्योः
dharmabhāgiṇyoḥ
|
धर्मभागिणीषु
dharmabhāgiṇīṣu
|