| Singular | Dual | Plural |
Nominativo |
धर्मभागिणी
dharmabhāgiṇī
|
धर्मभागिण्यौ
dharmabhāgiṇyau
|
धर्मभागिण्यः
dharmabhāgiṇyaḥ
|
Vocativo |
धर्मभागिणि
dharmabhāgiṇi
|
धर्मभागिण्यौ
dharmabhāgiṇyau
|
धर्मभागिण्यः
dharmabhāgiṇyaḥ
|
Acusativo |
धर्मभागिणीम्
dharmabhāgiṇīm
|
धर्मभागिण्यौ
dharmabhāgiṇyau
|
धर्मभागिणीः
dharmabhāgiṇīḥ
|
Instrumental |
धर्मभागिण्या
dharmabhāgiṇyā
|
धर्मभागिणीभ्याम्
dharmabhāgiṇībhyām
|
धर्मभागिणीभिः
dharmabhāgiṇībhiḥ
|
Dativo |
धर्मभागिण्यै
dharmabhāgiṇyai
|
धर्मभागिणीभ्याम्
dharmabhāgiṇībhyām
|
धर्मभागिणीभ्यः
dharmabhāgiṇībhyaḥ
|
Ablativo |
धर्मभागिण्याः
dharmabhāgiṇyāḥ
|
धर्मभागिणीभ्याम्
dharmabhāgiṇībhyām
|
धर्मभागिणीभ्यः
dharmabhāgiṇībhyaḥ
|
Genitivo |
धर्मभागिण्याः
dharmabhāgiṇyāḥ
|
धर्मभागिण्योः
dharmabhāgiṇyoḥ
|
धर्मभागिणीनाम्
dharmabhāgiṇīnām
|
Locativo |
धर्मभागिण्याम्
dharmabhāgiṇyām
|
धर्मभागिण्योः
dharmabhāgiṇyoḥ
|
धर्मभागिणीषु
dharmabhāgiṇīṣu
|