| Singular | Dual | Plural |
Nominative |
धर्मरात्री
dharmarātrī
|
धर्मरात्र्यौ
dharmarātryau
|
धर्मरात्र्यः
dharmarātryaḥ
|
Vocative |
धर्मरात्रि
dharmarātri
|
धर्मरात्र्यौ
dharmarātryau
|
धर्मरात्र्यः
dharmarātryaḥ
|
Accusative |
धर्मरात्रीम्
dharmarātrīm
|
धर्मरात्र्यौ
dharmarātryau
|
धर्मरात्रीः
dharmarātrīḥ
|
Instrumental |
धर्मरात्र्या
dharmarātryā
|
धर्मरात्रीभ्याम्
dharmarātrībhyām
|
धर्मरात्रीभिः
dharmarātrībhiḥ
|
Dative |
धर्मरात्र्यै
dharmarātryai
|
धर्मरात्रीभ्याम्
dharmarātrībhyām
|
धर्मरात्रीभ्यः
dharmarātrībhyaḥ
|
Ablative |
धर्मरात्र्याः
dharmarātryāḥ
|
धर्मरात्रीभ्याम्
dharmarātrībhyām
|
धर्मरात्रीभ्यः
dharmarātrībhyaḥ
|
Genitive |
धर्मरात्र्याः
dharmarātryāḥ
|
धर्मरात्र्योः
dharmarātryoḥ
|
धर्मरात्रीणाम्
dharmarātrīṇām
|
Locative |
धर्मरात्र्याम्
dharmarātryām
|
धर्मरात्र्योः
dharmarātryoḥ
|
धर्मरात्रीषु
dharmarātrīṣu
|