Sanskrit tools

Sanskrit declension


Declension of धर्मरात्री dharmarātrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मरात्री dharmarātrī
धर्मरात्र्यौ dharmarātryau
धर्मरात्र्यः dharmarātryaḥ
Vocative धर्मरात्रि dharmarātri
धर्मरात्र्यौ dharmarātryau
धर्मरात्र्यः dharmarātryaḥ
Accusative धर्मरात्रीम् dharmarātrīm
धर्मरात्र्यौ dharmarātryau
धर्मरात्रीः dharmarātrīḥ
Instrumental धर्मरात्र्या dharmarātryā
धर्मरात्रीभ्याम् dharmarātrībhyām
धर्मरात्रीभिः dharmarātrībhiḥ
Dative धर्मरात्र्यै dharmarātryai
धर्मरात्रीभ्याम् dharmarātrībhyām
धर्मरात्रीभ्यः dharmarātrībhyaḥ
Ablative धर्मरात्र्याः dharmarātryāḥ
धर्मरात्रीभ्याम् dharmarātrībhyām
धर्मरात्रीभ्यः dharmarātrībhyaḥ
Genitive धर्मरात्र्याः dharmarātryāḥ
धर्मरात्र्योः dharmarātryoḥ
धर्मरात्रीणाम् dharmarātrīṇām
Locative धर्मरात्र्याम् dharmarātryām
धर्मरात्र्योः dharmarātryoḥ
धर्मरात्रीषु dharmarātrīṣu