| Singular | Dual | Plural |
Nominativo |
धर्मरात्री
dharmarātrī
|
धर्मरात्र्यौ
dharmarātryau
|
धर्मरात्र्यः
dharmarātryaḥ
|
Vocativo |
धर्मरात्रि
dharmarātri
|
धर्मरात्र्यौ
dharmarātryau
|
धर्मरात्र्यः
dharmarātryaḥ
|
Acusativo |
धर्मरात्रीम्
dharmarātrīm
|
धर्मरात्र्यौ
dharmarātryau
|
धर्मरात्रीः
dharmarātrīḥ
|
Instrumental |
धर्मरात्र्या
dharmarātryā
|
धर्मरात्रीभ्याम्
dharmarātrībhyām
|
धर्मरात्रीभिः
dharmarātrībhiḥ
|
Dativo |
धर्मरात्र्यै
dharmarātryai
|
धर्मरात्रीभ्याम्
dharmarātrībhyām
|
धर्मरात्रीभ्यः
dharmarātrībhyaḥ
|
Ablativo |
धर्मरात्र्याः
dharmarātryāḥ
|
धर्मरात्रीभ्याम्
dharmarātrībhyām
|
धर्मरात्रीभ्यः
dharmarātrībhyaḥ
|
Genitivo |
धर्मरात्र्याः
dharmarātryāḥ
|
धर्मरात्र्योः
dharmarātryoḥ
|
धर्मरात्रीणाम्
dharmarātrīṇām
|
Locativo |
धर्मरात्र्याम्
dharmarātryām
|
धर्मरात्र्योः
dharmarātryoḥ
|
धर्मरात्रीषु
dharmarātrīṣu
|