Sanskrit tools

Sanskrit declension


Declension of धर्मवती dharmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मवती dharmavatī
धर्मवत्यौ dharmavatyau
धर्मवत्यः dharmavatyaḥ
Vocative धर्मवति dharmavati
धर्मवत्यौ dharmavatyau
धर्मवत्यः dharmavatyaḥ
Accusative धर्मवतीम् dharmavatīm
धर्मवत्यौ dharmavatyau
धर्मवतीः dharmavatīḥ
Instrumental धर्मवत्या dharmavatyā
धर्मवतीभ्याम् dharmavatībhyām
धर्मवतीभिः dharmavatībhiḥ
Dative धर्मवत्यै dharmavatyai
धर्मवतीभ्याम् dharmavatībhyām
धर्मवतीभ्यः dharmavatībhyaḥ
Ablative धर्मवत्याः dharmavatyāḥ
धर्मवतीभ्याम् dharmavatībhyām
धर्मवतीभ्यः dharmavatībhyaḥ
Genitive धर्मवत्याः dharmavatyāḥ
धर्मवत्योः dharmavatyoḥ
धर्मवतीनाम् dharmavatīnām
Locative धर्मवत्याम् dharmavatyām
धर्मवत्योः dharmavatyoḥ
धर्मवतीषु dharmavatīṣu