| Singular | Dual | Plural |
Nominativo |
धर्मवती
dharmavatī
|
धर्मवत्यौ
dharmavatyau
|
धर्मवत्यः
dharmavatyaḥ
|
Vocativo |
धर्मवति
dharmavati
|
धर्मवत्यौ
dharmavatyau
|
धर्मवत्यः
dharmavatyaḥ
|
Acusativo |
धर्मवतीम्
dharmavatīm
|
धर्मवत्यौ
dharmavatyau
|
धर्मवतीः
dharmavatīḥ
|
Instrumental |
धर्मवत्या
dharmavatyā
|
धर्मवतीभ्याम्
dharmavatībhyām
|
धर्मवतीभिः
dharmavatībhiḥ
|
Dativo |
धर्मवत्यै
dharmavatyai
|
धर्मवतीभ्याम्
dharmavatībhyām
|
धर्मवतीभ्यः
dharmavatībhyaḥ
|
Ablativo |
धर्मवत्याः
dharmavatyāḥ
|
धर्मवतीभ्याम्
dharmavatībhyām
|
धर्मवतीभ्यः
dharmavatībhyaḥ
|
Genitivo |
धर्मवत्याः
dharmavatyāḥ
|
धर्मवत्योः
dharmavatyoḥ
|
धर्मवतीनाम्
dharmavatīnām
|
Locativo |
धर्मवत्याम्
dharmavatyām
|
धर्मवत्योः
dharmavatyoḥ
|
धर्मवतीषु
dharmavatīṣu
|