Sanskrit tools

Sanskrit declension


Declension of धर्महन्त्री dharmahantrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्महन्त्री dharmahantrī
धर्महन्त्र्यौ dharmahantryau
धर्महन्त्र्यः dharmahantryaḥ
Vocative धर्महन्त्रि dharmahantri
धर्महन्त्र्यौ dharmahantryau
धर्महन्त्र्यः dharmahantryaḥ
Accusative धर्महन्त्रीम् dharmahantrīm
धर्महन्त्र्यौ dharmahantryau
धर्महन्त्रीः dharmahantrīḥ
Instrumental धर्महन्त्र्या dharmahantryā
धर्महन्त्रीभ्याम् dharmahantrībhyām
धर्महन्त्रीभिः dharmahantrībhiḥ
Dative धर्महन्त्र्यै dharmahantryai
धर्महन्त्रीभ्याम् dharmahantrībhyām
धर्महन्त्रीभ्यः dharmahantrībhyaḥ
Ablative धर्महन्त्र्याः dharmahantryāḥ
धर्महन्त्रीभ्याम् dharmahantrībhyām
धर्महन्त्रीभ्यः dharmahantrībhyaḥ
Genitive धर्महन्त्र्याः dharmahantryāḥ
धर्महन्त्र्योः dharmahantryoḥ
धर्महन्त्रीणाम् dharmahantrīṇām
Locative धर्महन्त्र्याम् dharmahantryām
धर्महन्त्र्योः dharmahantryoḥ
धर्महन्त्रीषु dharmahantrīṣu