| Singular | Dual | Plural |
Nominativo |
धर्महन्त्री
dharmahantrī
|
धर्महन्त्र्यौ
dharmahantryau
|
धर्महन्त्र्यः
dharmahantryaḥ
|
Vocativo |
धर्महन्त्रि
dharmahantri
|
धर्महन्त्र्यौ
dharmahantryau
|
धर्महन्त्र्यः
dharmahantryaḥ
|
Acusativo |
धर्महन्त्रीम्
dharmahantrīm
|
धर्महन्त्र्यौ
dharmahantryau
|
धर्महन्त्रीः
dharmahantrīḥ
|
Instrumental |
धर्महन्त्र्या
dharmahantryā
|
धर्महन्त्रीभ्याम्
dharmahantrībhyām
|
धर्महन्त्रीभिः
dharmahantrībhiḥ
|
Dativo |
धर्महन्त्र्यै
dharmahantryai
|
धर्महन्त्रीभ्याम्
dharmahantrībhyām
|
धर्महन्त्रीभ्यः
dharmahantrībhyaḥ
|
Ablativo |
धर्महन्त्र्याः
dharmahantryāḥ
|
धर्महन्त्रीभ्याम्
dharmahantrībhyām
|
धर्महन्त्रीभ्यः
dharmahantrībhyaḥ
|
Genitivo |
धर्महन्त्र्याः
dharmahantryāḥ
|
धर्महन्त्र्योः
dharmahantryoḥ
|
धर्महन्त्रीणाम्
dharmahantrīṇām
|
Locativo |
धर्महन्त्र्याम्
dharmahantryām
|
धर्महन्त्र्योः
dharmahantryoḥ
|
धर्महन्त्रीषु
dharmahantrīṣu
|