Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारिणी dharmādhikāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्माधिकारिणी dharmādhikāriṇī
धर्माधिकारिण्यौ dharmādhikāriṇyau
धर्माधिकारिण्यः dharmādhikāriṇyaḥ
Vocative धर्माधिकारिणि dharmādhikāriṇi
धर्माधिकारिण्यौ dharmādhikāriṇyau
धर्माधिकारिण्यः dharmādhikāriṇyaḥ
Accusative धर्माधिकारिणीम् dharmādhikāriṇīm
धर्माधिकारिण्यौ dharmādhikāriṇyau
धर्माधिकारिणीः dharmādhikāriṇīḥ
Instrumental धर्माधिकारिण्या dharmādhikāriṇyā
धर्माधिकारिणीभ्याम् dharmādhikāriṇībhyām
धर्माधिकारिणीभिः dharmādhikāriṇībhiḥ
Dative धर्माधिकारिण्यै dharmādhikāriṇyai
धर्माधिकारिणीभ्याम् dharmādhikāriṇībhyām
धर्माधिकारिणीभ्यः dharmādhikāriṇībhyaḥ
Ablative धर्माधिकारिण्याः dharmādhikāriṇyāḥ
धर्माधिकारिणीभ्याम् dharmādhikāriṇībhyām
धर्माधिकारिणीभ्यः dharmādhikāriṇībhyaḥ
Genitive धर्माधिकारिण्याः dharmādhikāriṇyāḥ
धर्माधिकारिण्योः dharmādhikāriṇyoḥ
धर्माधिकारिणीनाम् dharmādhikāriṇīnām
Locative धर्माधिकारिण्याम् dharmādhikāriṇyām
धर्माधिकारिण्योः dharmādhikāriṇyoḥ
धर्माधिकारिणीषु dharmādhikāriṇīṣu