| Singular | Dual | Plural |
Nominative |
धर्माधिकारिणी
dharmādhikāriṇī
|
धर्माधिकारिण्यौ
dharmādhikāriṇyau
|
धर्माधिकारिण्यः
dharmādhikāriṇyaḥ
|
Vocative |
धर्माधिकारिणि
dharmādhikāriṇi
|
धर्माधिकारिण्यौ
dharmādhikāriṇyau
|
धर्माधिकारिण्यः
dharmādhikāriṇyaḥ
|
Accusative |
धर्माधिकारिणीम्
dharmādhikāriṇīm
|
धर्माधिकारिण्यौ
dharmādhikāriṇyau
|
धर्माधिकारिणीः
dharmādhikāriṇīḥ
|
Instrumental |
धर्माधिकारिण्या
dharmādhikāriṇyā
|
धर्माधिकारिणीभ्याम्
dharmādhikāriṇībhyām
|
धर्माधिकारिणीभिः
dharmādhikāriṇībhiḥ
|
Dative |
धर्माधिकारिण्यै
dharmādhikāriṇyai
|
धर्माधिकारिणीभ्याम्
dharmādhikāriṇībhyām
|
धर्माधिकारिणीभ्यः
dharmādhikāriṇībhyaḥ
|
Ablative |
धर्माधिकारिण्याः
dharmādhikāriṇyāḥ
|
धर्माधिकारिणीभ्याम्
dharmādhikāriṇībhyām
|
धर्माधिकारिणीभ्यः
dharmādhikāriṇībhyaḥ
|
Genitive |
धर्माधिकारिण्याः
dharmādhikāriṇyāḥ
|
धर्माधिकारिण्योः
dharmādhikāriṇyoḥ
|
धर्माधिकारिणीनाम्
dharmādhikāriṇīnām
|
Locative |
धर्माधिकारिण्याम्
dharmādhikāriṇyām
|
धर्माधिकारिण्योः
dharmādhikāriṇyoḥ
|
धर्माधिकारिणीषु
dharmādhikāriṇīṣu
|