| Singular | Dual | Plural |
Nominativo |
धर्माधिकारिणी
dharmādhikāriṇī
|
धर्माधिकारिण्यौ
dharmādhikāriṇyau
|
धर्माधिकारिण्यः
dharmādhikāriṇyaḥ
|
Vocativo |
धर्माधिकारिणि
dharmādhikāriṇi
|
धर्माधिकारिण्यौ
dharmādhikāriṇyau
|
धर्माधिकारिण्यः
dharmādhikāriṇyaḥ
|
Acusativo |
धर्माधिकारिणीम्
dharmādhikāriṇīm
|
धर्माधिकारिण्यौ
dharmādhikāriṇyau
|
धर्माधिकारिणीः
dharmādhikāriṇīḥ
|
Instrumental |
धर्माधिकारिण्या
dharmādhikāriṇyā
|
धर्माधिकारिणीभ्याम्
dharmādhikāriṇībhyām
|
धर्माधिकारिणीभिः
dharmādhikāriṇībhiḥ
|
Dativo |
धर्माधिकारिण्यै
dharmādhikāriṇyai
|
धर्माधिकारिणीभ्याम्
dharmādhikāriṇībhyām
|
धर्माधिकारिणीभ्यः
dharmādhikāriṇībhyaḥ
|
Ablativo |
धर्माधिकारिण्याः
dharmādhikāriṇyāḥ
|
धर्माधिकारिणीभ्याम्
dharmādhikāriṇībhyām
|
धर्माधिकारिणीभ्यः
dharmādhikāriṇībhyaḥ
|
Genitivo |
धर्माधिकारिण्याः
dharmādhikāriṇyāḥ
|
धर्माधिकारिण्योः
dharmādhikāriṇyoḥ
|
धर्माधिकारिणीनाम्
dharmādhikāriṇīnām
|
Locativo |
धर्माधिकारिण्याम्
dharmādhikāriṇyām
|
धर्माधिकारिण्योः
dharmādhikāriṇyoḥ
|
धर्माधिकारिणीषु
dharmādhikāriṇīṣu
|