Sanskrit tools

Sanskrit declension


Declension of धर्माध्वबोध dharmādhvabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माध्वबोधः dharmādhvabodhaḥ
धर्माध्वबोधौ dharmādhvabodhau
धर्माध्वबोधाः dharmādhvabodhāḥ
Vocative धर्माध्वबोध dharmādhvabodha
धर्माध्वबोधौ dharmādhvabodhau
धर्माध्वबोधाः dharmādhvabodhāḥ
Accusative धर्माध्वबोधम् dharmādhvabodham
धर्माध्वबोधौ dharmādhvabodhau
धर्माध्वबोधान् dharmādhvabodhān
Instrumental धर्माध्वबोधेन dharmādhvabodhena
धर्माध्वबोधाभ्याम् dharmādhvabodhābhyām
धर्माध्वबोधैः dharmādhvabodhaiḥ
Dative धर्माध्वबोधाय dharmādhvabodhāya
धर्माध्वबोधाभ्याम् dharmādhvabodhābhyām
धर्माध्वबोधेभ्यः dharmādhvabodhebhyaḥ
Ablative धर्माध्वबोधात् dharmādhvabodhāt
धर्माध्वबोधाभ्याम् dharmādhvabodhābhyām
धर्माध्वबोधेभ्यः dharmādhvabodhebhyaḥ
Genitive धर्माध्वबोधस्य dharmādhvabodhasya
धर्माध्वबोधयोः dharmādhvabodhayoḥ
धर्माध्वबोधानाम् dharmādhvabodhānām
Locative धर्माध्वबोधे dharmādhvabodhe
धर्माध्वबोधयोः dharmādhvabodhayoḥ
धर्माध्वबोधेषु dharmādhvabodheṣu