| Singular | Dual | Plural |
Nominativo |
धर्माध्वबोधः
dharmādhvabodhaḥ
|
धर्माध्वबोधौ
dharmādhvabodhau
|
धर्माध्वबोधाः
dharmādhvabodhāḥ
|
Vocativo |
धर्माध्वबोध
dharmādhvabodha
|
धर्माध्वबोधौ
dharmādhvabodhau
|
धर्माध्वबोधाः
dharmādhvabodhāḥ
|
Acusativo |
धर्माध्वबोधम्
dharmādhvabodham
|
धर्माध्वबोधौ
dharmādhvabodhau
|
धर्माध्वबोधान्
dharmādhvabodhān
|
Instrumental |
धर्माध्वबोधेन
dharmādhvabodhena
|
धर्माध्वबोधाभ्याम्
dharmādhvabodhābhyām
|
धर्माध्वबोधैः
dharmādhvabodhaiḥ
|
Dativo |
धर्माध्वबोधाय
dharmādhvabodhāya
|
धर्माध्वबोधाभ्याम्
dharmādhvabodhābhyām
|
धर्माध्वबोधेभ्यः
dharmādhvabodhebhyaḥ
|
Ablativo |
धर्माध्वबोधात्
dharmādhvabodhāt
|
धर्माध्वबोधाभ्याम्
dharmādhvabodhābhyām
|
धर्माध्वबोधेभ्यः
dharmādhvabodhebhyaḥ
|
Genitivo |
धर्माध्वबोधस्य
dharmādhvabodhasya
|
धर्माध्वबोधयोः
dharmādhvabodhayoḥ
|
धर्माध्वबोधानाम्
dharmādhvabodhānām
|
Locativo |
धर्माध्वबोधे
dharmādhvabodhe
|
धर्माध्वबोधयोः
dharmādhvabodhayoḥ
|
धर्माध्वबोधेषु
dharmādhvabodheṣu
|