Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्माध्वबोध dharmādhvabodha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्माध्वबोधः dharmādhvabodhaḥ
धर्माध्वबोधौ dharmādhvabodhau
धर्माध्वबोधाः dharmādhvabodhāḥ
Vocativo धर्माध्वबोध dharmādhvabodha
धर्माध्वबोधौ dharmādhvabodhau
धर्माध्वबोधाः dharmādhvabodhāḥ
Acusativo धर्माध्वबोधम् dharmādhvabodham
धर्माध्वबोधौ dharmādhvabodhau
धर्माध्वबोधान् dharmādhvabodhān
Instrumental धर्माध्वबोधेन dharmādhvabodhena
धर्माध्वबोधाभ्याम् dharmādhvabodhābhyām
धर्माध्वबोधैः dharmādhvabodhaiḥ
Dativo धर्माध्वबोधाय dharmādhvabodhāya
धर्माध्वबोधाभ्याम् dharmādhvabodhābhyām
धर्माध्वबोधेभ्यः dharmādhvabodhebhyaḥ
Ablativo धर्माध्वबोधात् dharmādhvabodhāt
धर्माध्वबोधाभ्याम् dharmādhvabodhābhyām
धर्माध्वबोधेभ्यः dharmādhvabodhebhyaḥ
Genitivo धर्माध्वबोधस्य dharmādhvabodhasya
धर्माध्वबोधयोः dharmādhvabodhayoḥ
धर्माध्वबोधानाम् dharmādhvabodhānām
Locativo धर्माध्वबोधे dharmādhvabodhe
धर्माध्वबोधयोः dharmādhvabodhayoḥ
धर्माध्वबोधेषु dharmādhvabodheṣu