Sanskrit tools

Sanskrit declension


Declension of धर्मामृतमहोदधि dharmāmṛtamahodadhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मामृतमहोदधिः dharmāmṛtamahodadhiḥ
धर्मामृतमहोदधी dharmāmṛtamahodadhī
धर्मामृतमहोदधयः dharmāmṛtamahodadhayaḥ
Vocative धर्मामृतमहोदधे dharmāmṛtamahodadhe
धर्मामृतमहोदधी dharmāmṛtamahodadhī
धर्मामृतमहोदधयः dharmāmṛtamahodadhayaḥ
Accusative धर्मामृतमहोदधिम् dharmāmṛtamahodadhim
धर्मामृतमहोदधी dharmāmṛtamahodadhī
धर्मामृतमहोदधीन् dharmāmṛtamahodadhīn
Instrumental धर्मामृतमहोदधिना dharmāmṛtamahodadhinā
धर्मामृतमहोदधिभ्याम् dharmāmṛtamahodadhibhyām
धर्मामृतमहोदधिभिः dharmāmṛtamahodadhibhiḥ
Dative धर्मामृतमहोदधये dharmāmṛtamahodadhaye
धर्मामृतमहोदधिभ्याम् dharmāmṛtamahodadhibhyām
धर्मामृतमहोदधिभ्यः dharmāmṛtamahodadhibhyaḥ
Ablative धर्मामृतमहोदधेः dharmāmṛtamahodadheḥ
धर्मामृतमहोदधिभ्याम् dharmāmṛtamahodadhibhyām
धर्मामृतमहोदधिभ्यः dharmāmṛtamahodadhibhyaḥ
Genitive धर्मामृतमहोदधेः dharmāmṛtamahodadheḥ
धर्मामृतमहोदध्योः dharmāmṛtamahodadhyoḥ
धर्मामृतमहोदधीनाम् dharmāmṛtamahodadhīnām
Locative धर्मामृतमहोदधौ dharmāmṛtamahodadhau
धर्मामृतमहोदध्योः dharmāmṛtamahodadhyoḥ
धर्मामृतमहोदधिषु dharmāmṛtamahodadhiṣu