Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मामृतमहोदधि dharmāmṛtamahodadhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मामृतमहोदधिः dharmāmṛtamahodadhiḥ
धर्मामृतमहोदधी dharmāmṛtamahodadhī
धर्मामृतमहोदधयः dharmāmṛtamahodadhayaḥ
Vocativo धर्मामृतमहोदधे dharmāmṛtamahodadhe
धर्मामृतमहोदधी dharmāmṛtamahodadhī
धर्मामृतमहोदधयः dharmāmṛtamahodadhayaḥ
Acusativo धर्मामृतमहोदधिम् dharmāmṛtamahodadhim
धर्मामृतमहोदधी dharmāmṛtamahodadhī
धर्मामृतमहोदधीन् dharmāmṛtamahodadhīn
Instrumental धर्मामृतमहोदधिना dharmāmṛtamahodadhinā
धर्मामृतमहोदधिभ्याम् dharmāmṛtamahodadhibhyām
धर्मामृतमहोदधिभिः dharmāmṛtamahodadhibhiḥ
Dativo धर्मामृतमहोदधये dharmāmṛtamahodadhaye
धर्मामृतमहोदधिभ्याम् dharmāmṛtamahodadhibhyām
धर्मामृतमहोदधिभ्यः dharmāmṛtamahodadhibhyaḥ
Ablativo धर्मामृतमहोदधेः dharmāmṛtamahodadheḥ
धर्मामृतमहोदधिभ्याम् dharmāmṛtamahodadhibhyām
धर्मामृतमहोदधिभ्यः dharmāmṛtamahodadhibhyaḥ
Genitivo धर्मामृतमहोदधेः dharmāmṛtamahodadheḥ
धर्मामृतमहोदध्योः dharmāmṛtamahodadhyoḥ
धर्मामृतमहोदधीनाम् dharmāmṛtamahodadhīnām
Locativo धर्मामृतमहोदधौ dharmāmṛtamahodadhau
धर्मामृतमहोदध्योः dharmāmṛtamahodadhyoḥ
धर्मामृतमहोदधिषु dharmāmṛtamahodadhiṣu