| Singular | Dual | Plural |
Nominativo |
धर्मामृतमहोदधिः
dharmāmṛtamahodadhiḥ
|
धर्मामृतमहोदधी
dharmāmṛtamahodadhī
|
धर्मामृतमहोदधयः
dharmāmṛtamahodadhayaḥ
|
Vocativo |
धर्मामृतमहोदधे
dharmāmṛtamahodadhe
|
धर्मामृतमहोदधी
dharmāmṛtamahodadhī
|
धर्मामृतमहोदधयः
dharmāmṛtamahodadhayaḥ
|
Acusativo |
धर्मामृतमहोदधिम्
dharmāmṛtamahodadhim
|
धर्मामृतमहोदधी
dharmāmṛtamahodadhī
|
धर्मामृतमहोदधीन्
dharmāmṛtamahodadhīn
|
Instrumental |
धर्मामृतमहोदधिना
dharmāmṛtamahodadhinā
|
धर्मामृतमहोदधिभ्याम्
dharmāmṛtamahodadhibhyām
|
धर्मामृतमहोदधिभिः
dharmāmṛtamahodadhibhiḥ
|
Dativo |
धर्मामृतमहोदधये
dharmāmṛtamahodadhaye
|
धर्मामृतमहोदधिभ्याम्
dharmāmṛtamahodadhibhyām
|
धर्मामृतमहोदधिभ्यः
dharmāmṛtamahodadhibhyaḥ
|
Ablativo |
धर्मामृतमहोदधेः
dharmāmṛtamahodadheḥ
|
धर्मामृतमहोदधिभ्याम्
dharmāmṛtamahodadhibhyām
|
धर्मामृतमहोदधिभ्यः
dharmāmṛtamahodadhibhyaḥ
|
Genitivo |
धर्मामृतमहोदधेः
dharmāmṛtamahodadheḥ
|
धर्मामृतमहोदध्योः
dharmāmṛtamahodadhyoḥ
|
धर्मामृतमहोदधीनाम्
dharmāmṛtamahodadhīnām
|
Locativo |
धर्मामृतमहोदधौ
dharmāmṛtamahodadhau
|
धर्मामृतमहोदध्योः
dharmāmṛtamahodadhyoḥ
|
धर्मामृतमहोदधिषु
dharmāmṛtamahodadhiṣu
|