Sanskrit tools

Sanskrit declension


Declension of नग्नंकरणी nagnaṁkaraṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नग्नंकरणी nagnaṁkaraṇī
नग्नंकरण्यौ nagnaṁkaraṇyau
नग्नंकरण्यः nagnaṁkaraṇyaḥ
Vocative नग्नंकरणि nagnaṁkaraṇi
नग्नंकरण्यौ nagnaṁkaraṇyau
नग्नंकरण्यः nagnaṁkaraṇyaḥ
Accusative नग्नंकरणीम् nagnaṁkaraṇīm
नग्नंकरण्यौ nagnaṁkaraṇyau
नग्नंकरणीः nagnaṁkaraṇīḥ
Instrumental नग्नंकरण्या nagnaṁkaraṇyā
नग्नंकरणीभ्याम् nagnaṁkaraṇībhyām
नग्नंकरणीभिः nagnaṁkaraṇībhiḥ
Dative नग्नंकरण्यै nagnaṁkaraṇyai
नग्नंकरणीभ्याम् nagnaṁkaraṇībhyām
नग्नंकरणीभ्यः nagnaṁkaraṇībhyaḥ
Ablative नग्नंकरण्याः nagnaṁkaraṇyāḥ
नग्नंकरणीभ्याम् nagnaṁkaraṇībhyām
नग्नंकरणीभ्यः nagnaṁkaraṇībhyaḥ
Genitive नग्नंकरण्याः nagnaṁkaraṇyāḥ
नग्नंकरण्योः nagnaṁkaraṇyoḥ
नग्नंकरणीनाम् nagnaṁkaraṇīnām
Locative नग्नंकरण्याम् nagnaṁkaraṇyām
नग्नंकरण्योः nagnaṁkaraṇyoḥ
नग्नंकरणीषु nagnaṁkaraṇīṣu