| Singular | Dual | Plural |
Nominativo |
नग्नंकरणी
nagnaṁkaraṇī
|
नग्नंकरण्यौ
nagnaṁkaraṇyau
|
नग्नंकरण्यः
nagnaṁkaraṇyaḥ
|
Vocativo |
नग्नंकरणि
nagnaṁkaraṇi
|
नग्नंकरण्यौ
nagnaṁkaraṇyau
|
नग्नंकरण्यः
nagnaṁkaraṇyaḥ
|
Acusativo |
नग्नंकरणीम्
nagnaṁkaraṇīm
|
नग्नंकरण्यौ
nagnaṁkaraṇyau
|
नग्नंकरणीः
nagnaṁkaraṇīḥ
|
Instrumental |
नग्नंकरण्या
nagnaṁkaraṇyā
|
नग्नंकरणीभ्याम्
nagnaṁkaraṇībhyām
|
नग्नंकरणीभिः
nagnaṁkaraṇībhiḥ
|
Dativo |
नग्नंकरण्यै
nagnaṁkaraṇyai
|
नग्नंकरणीभ्याम्
nagnaṁkaraṇībhyām
|
नग्नंकरणीभ्यः
nagnaṁkaraṇībhyaḥ
|
Ablativo |
नग्नंकरण्याः
nagnaṁkaraṇyāḥ
|
नग्नंकरणीभ्याम्
nagnaṁkaraṇībhyām
|
नग्नंकरणीभ्यः
nagnaṁkaraṇībhyaḥ
|
Genitivo |
नग्नंकरण्याः
nagnaṁkaraṇyāḥ
|
नग्नंकरण्योः
nagnaṁkaraṇyoḥ
|
नग्नंकरणीनाम्
nagnaṁkaraṇīnām
|
Locativo |
नग्नंकरण्याम्
nagnaṁkaraṇyām
|
नग्नंकरण्योः
nagnaṁkaraṇyoḥ
|
नग्नंकरणीषु
nagnaṁkaraṇīṣu
|