| Singular | Dual | Plural |
Nominative |
नरवाहनदत्तः
naravāhanadattaḥ
|
नरवाहनदत्तौ
naravāhanadattau
|
नरवाहनदत्ताः
naravāhanadattāḥ
|
Vocative |
नरवाहनदत्त
naravāhanadatta
|
नरवाहनदत्तौ
naravāhanadattau
|
नरवाहनदत्ताः
naravāhanadattāḥ
|
Accusative |
नरवाहनदत्तम्
naravāhanadattam
|
नरवाहनदत्तौ
naravāhanadattau
|
नरवाहनदत्तान्
naravāhanadattān
|
Instrumental |
नरवाहनदत्तेन
naravāhanadattena
|
नरवाहनदत्ताभ्याम्
naravāhanadattābhyām
|
नरवाहनदत्तैः
naravāhanadattaiḥ
|
Dative |
नरवाहनदत्ताय
naravāhanadattāya
|
नरवाहनदत्ताभ्याम्
naravāhanadattābhyām
|
नरवाहनदत्तेभ्यः
naravāhanadattebhyaḥ
|
Ablative |
नरवाहनदत्तात्
naravāhanadattāt
|
नरवाहनदत्ताभ्याम्
naravāhanadattābhyām
|
नरवाहनदत्तेभ्यः
naravāhanadattebhyaḥ
|
Genitive |
नरवाहनदत्तस्य
naravāhanadattasya
|
नरवाहनदत्तयोः
naravāhanadattayoḥ
|
नरवाहनदत्तानाम्
naravāhanadattānām
|
Locative |
नरवाहनदत्ते
naravāhanadatte
|
नरवाहनदत्तयोः
naravāhanadattayoḥ
|
नरवाहनदत्तेषु
naravāhanadatteṣu
|