Sanskrit tools

Sanskrit declension


Declension of नरवाहनदत्त naravāhanadatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवाहनदत्तः naravāhanadattaḥ
नरवाहनदत्तौ naravāhanadattau
नरवाहनदत्ताः naravāhanadattāḥ
Vocative नरवाहनदत्त naravāhanadatta
नरवाहनदत्तौ naravāhanadattau
नरवाहनदत्ताः naravāhanadattāḥ
Accusative नरवाहनदत्तम् naravāhanadattam
नरवाहनदत्तौ naravāhanadattau
नरवाहनदत्तान् naravāhanadattān
Instrumental नरवाहनदत्तेन naravāhanadattena
नरवाहनदत्ताभ्याम् naravāhanadattābhyām
नरवाहनदत्तैः naravāhanadattaiḥ
Dative नरवाहनदत्ताय naravāhanadattāya
नरवाहनदत्ताभ्याम् naravāhanadattābhyām
नरवाहनदत्तेभ्यः naravāhanadattebhyaḥ
Ablative नरवाहनदत्तात् naravāhanadattāt
नरवाहनदत्ताभ्याम् naravāhanadattābhyām
नरवाहनदत्तेभ्यः naravāhanadattebhyaḥ
Genitive नरवाहनदत्तस्य naravāhanadattasya
नरवाहनदत्तयोः naravāhanadattayoḥ
नरवाहनदत्तानाम् naravāhanadattānām
Locative नरवाहनदत्ते naravāhanadatte
नरवाहनदत्तयोः naravāhanadattayoḥ
नरवाहनदत्तेषु naravāhanadatteṣu