| Singular | Dual | Plural |
Nominativo |
नरवाहनदत्तः
naravāhanadattaḥ
|
नरवाहनदत्तौ
naravāhanadattau
|
नरवाहनदत्ताः
naravāhanadattāḥ
|
Vocativo |
नरवाहनदत्त
naravāhanadatta
|
नरवाहनदत्तौ
naravāhanadattau
|
नरवाहनदत्ताः
naravāhanadattāḥ
|
Acusativo |
नरवाहनदत्तम्
naravāhanadattam
|
नरवाहनदत्तौ
naravāhanadattau
|
नरवाहनदत्तान्
naravāhanadattān
|
Instrumental |
नरवाहनदत्तेन
naravāhanadattena
|
नरवाहनदत्ताभ्याम्
naravāhanadattābhyām
|
नरवाहनदत्तैः
naravāhanadattaiḥ
|
Dativo |
नरवाहनदत्ताय
naravāhanadattāya
|
नरवाहनदत्ताभ्याम्
naravāhanadattābhyām
|
नरवाहनदत्तेभ्यः
naravāhanadattebhyaḥ
|
Ablativo |
नरवाहनदत्तात्
naravāhanadattāt
|
नरवाहनदत्ताभ्याम्
naravāhanadattābhyām
|
नरवाहनदत्तेभ्यः
naravāhanadattebhyaḥ
|
Genitivo |
नरवाहनदत्तस्य
naravāhanadattasya
|
नरवाहनदत्तयोः
naravāhanadattayoḥ
|
नरवाहनदत्तानाम्
naravāhanadattānām
|
Locativo |
नरवाहनदत्ते
naravāhanadatte
|
नरवाहनदत्तयोः
naravāhanadattayoḥ
|
नरवाहनदत्तेषु
naravāhanadatteṣu
|