Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नरवाहनदत्त naravāhanadatta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरवाहनदत्तः naravāhanadattaḥ
नरवाहनदत्तौ naravāhanadattau
नरवाहनदत्ताः naravāhanadattāḥ
Vocativo नरवाहनदत्त naravāhanadatta
नरवाहनदत्तौ naravāhanadattau
नरवाहनदत्ताः naravāhanadattāḥ
Acusativo नरवाहनदत्तम् naravāhanadattam
नरवाहनदत्तौ naravāhanadattau
नरवाहनदत्तान् naravāhanadattān
Instrumental नरवाहनदत्तेन naravāhanadattena
नरवाहनदत्ताभ्याम् naravāhanadattābhyām
नरवाहनदत्तैः naravāhanadattaiḥ
Dativo नरवाहनदत्ताय naravāhanadattāya
नरवाहनदत्ताभ्याम् naravāhanadattābhyām
नरवाहनदत्तेभ्यः naravāhanadattebhyaḥ
Ablativo नरवाहनदत्तात् naravāhanadattāt
नरवाहनदत्ताभ्याम् naravāhanadattābhyām
नरवाहनदत्तेभ्यः naravāhanadattebhyaḥ
Genitivo नरवाहनदत्तस्य naravāhanadattasya
नरवाहनदत्तयोः naravāhanadattayoḥ
नरवाहनदत्तानाम् naravāhanadattānām
Locativo नरवाहनदत्ते naravāhanadatte
नरवाहनदत्तयोः naravāhanadattayoḥ
नरवाहनदत्तेषु naravāhanadatteṣu