Sanskrit tools

Sanskrit declension


Declension of नरसिंहपुराण narasiṁhapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसिंहपुराणम् narasiṁhapurāṇam
नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणानि narasiṁhapurāṇāni
Vocative नरसिंहपुराण narasiṁhapurāṇa
नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणानि narasiṁhapurāṇāni
Accusative नरसिंहपुराणम् narasiṁhapurāṇam
नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणानि narasiṁhapurāṇāni
Instrumental नरसिंहपुराणेन narasiṁhapurāṇena
नरसिंहपुराणाभ्याम् narasiṁhapurāṇābhyām
नरसिंहपुराणैः narasiṁhapurāṇaiḥ
Dative नरसिंहपुराणाय narasiṁhapurāṇāya
नरसिंहपुराणाभ्याम् narasiṁhapurāṇābhyām
नरसिंहपुराणेभ्यः narasiṁhapurāṇebhyaḥ
Ablative नरसिंहपुराणात् narasiṁhapurāṇāt
नरसिंहपुराणाभ्याम् narasiṁhapurāṇābhyām
नरसिंहपुराणेभ्यः narasiṁhapurāṇebhyaḥ
Genitive नरसिंहपुराणस्य narasiṁhapurāṇasya
नरसिंहपुराणयोः narasiṁhapurāṇayoḥ
नरसिंहपुराणानाम् narasiṁhapurāṇānām
Locative नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणयोः narasiṁhapurāṇayoḥ
नरसिंहपुराणेषु narasiṁhapurāṇeṣu