Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरसिंहपुराण narasiṁhapurāṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरसिंहपुराणम् narasiṁhapurāṇam
नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणानि narasiṁhapurāṇāni
Vocativo नरसिंहपुराण narasiṁhapurāṇa
नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणानि narasiṁhapurāṇāni
Acusativo नरसिंहपुराणम् narasiṁhapurāṇam
नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणानि narasiṁhapurāṇāni
Instrumental नरसिंहपुराणेन narasiṁhapurāṇena
नरसिंहपुराणाभ्याम् narasiṁhapurāṇābhyām
नरसिंहपुराणैः narasiṁhapurāṇaiḥ
Dativo नरसिंहपुराणाय narasiṁhapurāṇāya
नरसिंहपुराणाभ्याम् narasiṁhapurāṇābhyām
नरसिंहपुराणेभ्यः narasiṁhapurāṇebhyaḥ
Ablativo नरसिंहपुराणात् narasiṁhapurāṇāt
नरसिंहपुराणाभ्याम् narasiṁhapurāṇābhyām
नरसिंहपुराणेभ्यः narasiṁhapurāṇebhyaḥ
Genitivo नरसिंहपुराणस्य narasiṁhapurāṇasya
नरसिंहपुराणयोः narasiṁhapurāṇayoḥ
नरसिंहपुराणानाम् narasiṁhapurāṇānām
Locativo नरसिंहपुराणे narasiṁhapurāṇe
नरसिंहपुराणयोः narasiṁhapurāṇayoḥ
नरसिंहपुराणेषु narasiṁhapurāṇeṣu