| Singular | Dual | Plural |
Nominativo |
नरसिंहपुराणम्
narasiṁhapurāṇam
|
नरसिंहपुराणे
narasiṁhapurāṇe
|
नरसिंहपुराणानि
narasiṁhapurāṇāni
|
Vocativo |
नरसिंहपुराण
narasiṁhapurāṇa
|
नरसिंहपुराणे
narasiṁhapurāṇe
|
नरसिंहपुराणानि
narasiṁhapurāṇāni
|
Acusativo |
नरसिंहपुराणम्
narasiṁhapurāṇam
|
नरसिंहपुराणे
narasiṁhapurāṇe
|
नरसिंहपुराणानि
narasiṁhapurāṇāni
|
Instrumental |
नरसिंहपुराणेन
narasiṁhapurāṇena
|
नरसिंहपुराणाभ्याम्
narasiṁhapurāṇābhyām
|
नरसिंहपुराणैः
narasiṁhapurāṇaiḥ
|
Dativo |
नरसिंहपुराणाय
narasiṁhapurāṇāya
|
नरसिंहपुराणाभ्याम्
narasiṁhapurāṇābhyām
|
नरसिंहपुराणेभ्यः
narasiṁhapurāṇebhyaḥ
|
Ablativo |
नरसिंहपुराणात्
narasiṁhapurāṇāt
|
नरसिंहपुराणाभ्याम्
narasiṁhapurāṇābhyām
|
नरसिंहपुराणेभ्यः
narasiṁhapurāṇebhyaḥ
|
Genitivo |
नरसिंहपुराणस्य
narasiṁhapurāṇasya
|
नरसिंहपुराणयोः
narasiṁhapurāṇayoḥ
|
नरसिंहपुराणानाम्
narasiṁhapurāṇānām
|
Locativo |
नरसिंहपुराणे
narasiṁhapurāṇe
|
नरसिंहपुराणयोः
narasiṁhapurāṇayoḥ
|
नरसिंहपुराणेषु
narasiṁhapurāṇeṣu
|