Sanskrit tools

Sanskrit declension


Declension of नरेश्वरविवेक nareśvaraviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेश्वरविवेकः nareśvaravivekaḥ
नरेश्वरविवेकौ nareśvaravivekau
नरेश्वरविवेकाः nareśvaravivekāḥ
Vocative नरेश्वरविवेक nareśvaraviveka
नरेश्वरविवेकौ nareśvaravivekau
नरेश्वरविवेकाः nareśvaravivekāḥ
Accusative नरेश्वरविवेकम् nareśvaravivekam
नरेश्वरविवेकौ nareśvaravivekau
नरेश्वरविवेकान् nareśvaravivekān
Instrumental नरेश्वरविवेकेण nareśvaravivekeṇa
नरेश्वरविवेकाभ्याम् nareśvaravivekābhyām
नरेश्वरविवेकैः nareśvaravivekaiḥ
Dative नरेश्वरविवेकाय nareśvaravivekāya
नरेश्वरविवेकाभ्याम् nareśvaravivekābhyām
नरेश्वरविवेकेभ्यः nareśvaravivekebhyaḥ
Ablative नरेश्वरविवेकात् nareśvaravivekāt
नरेश्वरविवेकाभ्याम् nareśvaravivekābhyām
नरेश्वरविवेकेभ्यः nareśvaravivekebhyaḥ
Genitive नरेश्वरविवेकस्य nareśvaravivekasya
नरेश्वरविवेकयोः nareśvaravivekayoḥ
नरेश्वरविवेकाणाम् nareśvaravivekāṇām
Locative नरेश्वरविवेके nareśvaraviveke
नरेश्वरविवेकयोः nareśvaravivekayoḥ
नरेश्वरविवेकेषु nareśvaravivekeṣu