| Singular | Dual | Plural |
Nominativo |
नरेश्वरविवेकः
nareśvaravivekaḥ
|
नरेश्वरविवेकौ
nareśvaravivekau
|
नरेश्वरविवेकाः
nareśvaravivekāḥ
|
Vocativo |
नरेश्वरविवेक
nareśvaraviveka
|
नरेश्वरविवेकौ
nareśvaravivekau
|
नरेश्वरविवेकाः
nareśvaravivekāḥ
|
Acusativo |
नरेश्वरविवेकम्
nareśvaravivekam
|
नरेश्वरविवेकौ
nareśvaravivekau
|
नरेश्वरविवेकान्
nareśvaravivekān
|
Instrumental |
नरेश्वरविवेकेण
nareśvaravivekeṇa
|
नरेश्वरविवेकाभ्याम्
nareśvaravivekābhyām
|
नरेश्वरविवेकैः
nareśvaravivekaiḥ
|
Dativo |
नरेश्वरविवेकाय
nareśvaravivekāya
|
नरेश्वरविवेकाभ्याम्
nareśvaravivekābhyām
|
नरेश्वरविवेकेभ्यः
nareśvaravivekebhyaḥ
|
Ablativo |
नरेश्वरविवेकात्
nareśvaravivekāt
|
नरेश्वरविवेकाभ्याम्
nareśvaravivekābhyām
|
नरेश्वरविवेकेभ्यः
nareśvaravivekebhyaḥ
|
Genitivo |
नरेश्वरविवेकस्य
nareśvaravivekasya
|
नरेश्वरविवेकयोः
nareśvaravivekayoḥ
|
नरेश्वरविवेकाणाम्
nareśvaravivekāṇām
|
Locativo |
नरेश्वरविवेके
nareśvaraviveke
|
नरेश्वरविवेकयोः
nareśvaravivekayoḥ
|
नरेश्वरविवेकेषु
nareśvaravivekeṣu
|