Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरेश्वरविवेक nareśvaraviveka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरेश्वरविवेकः nareśvaravivekaḥ
नरेश्वरविवेकौ nareśvaravivekau
नरेश्वरविवेकाः nareśvaravivekāḥ
Vocativo नरेश्वरविवेक nareśvaraviveka
नरेश्वरविवेकौ nareśvaravivekau
नरेश्वरविवेकाः nareśvaravivekāḥ
Acusativo नरेश्वरविवेकम् nareśvaravivekam
नरेश्वरविवेकौ nareśvaravivekau
नरेश्वरविवेकान् nareśvaravivekān
Instrumental नरेश्वरविवेकेण nareśvaravivekeṇa
नरेश्वरविवेकाभ्याम् nareśvaravivekābhyām
नरेश्वरविवेकैः nareśvaravivekaiḥ
Dativo नरेश्वरविवेकाय nareśvaravivekāya
नरेश्वरविवेकाभ्याम् nareśvaravivekābhyām
नरेश्वरविवेकेभ्यः nareśvaravivekebhyaḥ
Ablativo नरेश्वरविवेकात् nareśvaravivekāt
नरेश्वरविवेकाभ्याम् nareśvaravivekābhyām
नरेश्वरविवेकेभ्यः nareśvaravivekebhyaḥ
Genitivo नरेश्वरविवेकस्य nareśvaravivekasya
नरेश्वरविवेकयोः nareśvaravivekayoḥ
नरेश्वरविवेकाणाम् nareśvaravivekāṇām
Locativo नरेश्वरविवेके nareśvaraviveke
नरेश्वरविवेकयोः nareśvaravivekayoḥ
नरेश्वरविवेकेषु nareśvaravivekeṣu