Singular | Dual | Plural | |
Nominative |
नवमाली
navamālī |
नवमाल्यौ
navamālyau |
नवमाल्यः
navamālyaḥ |
Vocative |
नवमालि
navamāli |
नवमाल्यौ
navamālyau |
नवमाल्यः
navamālyaḥ |
Accusative |
नवमालीम्
navamālīm |
नवमाल्यौ
navamālyau |
नवमालीः
navamālīḥ |
Instrumental |
नवमाल्या
navamālyā |
नवमालीभ्याम्
navamālībhyām |
नवमालीभिः
navamālībhiḥ |
Dative |
नवमाल्यै
navamālyai |
नवमालीभ्याम्
navamālībhyām |
नवमालीभ्यः
navamālībhyaḥ |
Ablative |
नवमाल्याः
navamālyāḥ |
नवमालीभ्याम्
navamālībhyām |
नवमालीभ्यः
navamālībhyaḥ |
Genitive |
नवमाल्याः
navamālyāḥ |
नवमाल्योः
navamālyoḥ |
नवमालीनाम्
navamālīnām |
Locative |
नवमाल्याम्
navamālyām |
नवमाल्योः
navamālyoḥ |
नवमालीषु
navamālīṣu |