Singular | Dual | Plural | |
Nominativo |
नवमाली
navamālī |
नवमाल्यौ
navamālyau |
नवमाल्यः
navamālyaḥ |
Vocativo |
नवमालि
navamāli |
नवमाल्यौ
navamālyau |
नवमाल्यः
navamālyaḥ |
Acusativo |
नवमालीम्
navamālīm |
नवमाल्यौ
navamālyau |
नवमालीः
navamālīḥ |
Instrumental |
नवमाल्या
navamālyā |
नवमालीभ्याम्
navamālībhyām |
नवमालीभिः
navamālībhiḥ |
Dativo |
नवमाल्यै
navamālyai |
नवमालीभ्याम्
navamālībhyām |
नवमालीभ्यः
navamālībhyaḥ |
Ablativo |
नवमाल्याः
navamālyāḥ |
नवमालीभ्याम्
navamālībhyām |
नवमालीभ्यः
navamālībhyaḥ |
Genitivo |
नवमाल्याः
navamālyāḥ |
नवमाल्योः
navamālyoḥ |
नवमालीनाम्
navamālīnām |
Locativo |
नवमाल्याम्
navamālyām |
नवमाल्योः
navamālyoḥ |
नवमालीषु
navamālīṣu |